Original

द्रौपद्या विप्रकर्षेण राज्यापहरणेन च ।दुःखान्वितानिमान्क्लेशैर्नाहं योक्तुमिहोत्सहे ॥ ९ ॥

Segmented

द्रौपद्या विप्रकर्षेण राज्य-अपहरणेन च दुःख-अन्वितान् इमान् क्लेशैः न अहम् योक्तुम् इह उत्सहे

Analysis

Word Lemma Parse
द्रौपद्या द्रौपदी pos=n,g=f,c=6,n=s
विप्रकर्षेण विप्रकर्ष pos=n,g=m,c=3,n=s
राज्य राज्य pos=n,comp=y
अपहरणेन अपहरण pos=n,g=n,c=3,n=s
pos=i
दुःख दुःख pos=n,comp=y
अन्वितान् अन्वित pos=a,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
क्लेशैः क्लेश pos=n,g=m,c=3,n=p
pos=i
अहम् मद् pos=n,g=,c=1,n=s
योक्तुम् युज् pos=vi
इह इह pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat