Original

आहरेयुर्हि मे येऽपि फलमूलमृगांस्तथा ।त इमे शोकजैर्दुःखैर्भ्रातरो मे विमोहिताः ॥ ८ ॥

Segmented

आहरेयुः हि मे ये ऽपि फल-मूल-मृगान् तथा त इमे शोक-जैः दुःखैः भ्रातरो मे विमोहिताः

Analysis

Word Lemma Parse
आहरेयुः आहृ pos=v,p=3,n=p,l=vidhilin
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
ये यद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
मृगान् मृग pos=n,g=m,c=2,n=p
तथा तथा pos=i
तद् pos=n,g=m,c=1,n=p
इमे इदम् pos=n,g=m,c=1,n=p
शोक शोक pos=n,comp=y
जैः pos=a,g=n,c=3,n=p
दुःखैः दुःख pos=n,g=n,c=3,n=p
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
विमोहिताः विमोहय् pos=va,g=m,c=1,n=p,f=part