Original

सिद्धा हि यद्यदिच्छन्ति कुर्वते तदनुग्रहात् ।तस्मात्तपः समास्थाय कुरुष्वात्ममनोरथम् ॥ ७९ ॥

Segmented

सिद्धा हि यद् यद् इच्छन्ति कुर्वते तद् अनुग्रहात् तस्मात् तपः समास्थाय कुरुष्व आत्म-मनोरथम्

Analysis

Word Lemma Parse
सिद्धा सिद्ध pos=n,g=m,c=1,n=p
हि हि pos=i
यद् यद् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
कुर्वते कृ pos=v,p=3,n=p,l=lat
तद् तद् pos=n,g=n,c=2,n=s
अनुग्रहात् अनुग्रह pos=n,g=m,c=5,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
तपः तपस् pos=n,g=n,c=2,n=s
समास्थाय समास्था pos=vi
कुरुष्व कृ pos=v,p=2,n=s,l=lot
आत्म आत्मन् pos=n,comp=y
मनोरथम् मनोरथ pos=n,g=m,c=2,n=s