Original

पितृमातृमयी सिद्धिः प्राप्ता कर्ममयी च ते ।तपसा सिद्धिमन्विच्छ द्विजानां भरणाय वै ॥ ७८ ॥

Segmented

पितृ-मातृ-मयी सिद्धिः प्राप्ता कर्म-मयी च ते तपसा सिद्धिम् अन्विच्छ द्विजानाम् भरणाय वै

Analysis

Word Lemma Parse
पितृ पितृ pos=n,comp=y
मातृ मातृ pos=n,comp=y
मयी मय pos=a,g=f,c=1,n=s
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
कर्म कर्मन् pos=n,comp=y
मयी मय pos=a,g=f,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
अन्विच्छ अन्विष् pos=v,p=2,n=s,l=lot
द्विजानाम् द्विज pos=n,g=m,c=6,n=p
भरणाय भरण pos=n,g=n,c=4,n=s
वै वै pos=i