Original

तथा त्वमपि कौन्तेय शममास्थाय पुष्कलम् ।तपसा सिद्धिमन्विच्छ योगसिद्धिं च भारत ॥ ७७ ॥

Segmented

तथा त्वम् अपि कौन्तेय शमम् आस्थाय पुष्कलम् तपसा सिद्धिम् अन्विच्छ योग-सिद्धिम् च भारत

Analysis

Word Lemma Parse
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
शमम् शम pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
पुष्कलम् पुष्कल pos=a,g=m,c=2,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
अन्विच्छ अन्विष् pos=v,p=2,n=s,l=lot
योग योग pos=n,comp=y
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
pos=i
भारत भारत pos=a,g=m,c=8,n=s