Original

रागद्वेषविनिर्मुक्ता ऐश्वर्यं देवता गताः ।रुद्राः साध्यास्तथादित्या वसवोऽथाश्विनावपि ।योगैश्वर्येण संयुक्ता धारयन्ति प्रजा इमाः ॥ ७६ ॥

Segmented

राग-द्वेष-विनिर्मुक्ताः ऐश्वर्यम् देवता गताः रुद्राः साध्यास् तथा आदित्यासः वसवो अथ अश्विनौ अपि योग-ऐश्वर्येन संयुक्ता धारयन्ति प्रजा इमाः

Analysis

Word Lemma Parse
राग राग pos=n,comp=y
द्वेष द्वेष pos=n,comp=y
विनिर्मुक्ताः विनिर्मुच् pos=va,g=m,c=1,n=p,f=part
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
देवता देवता pos=n,g=f,c=1,n=p
गताः गम् pos=va,g=f,c=1,n=p,f=part
रुद्राः रुद्र pos=n,g=m,c=1,n=p
साध्यास् साध्य pos=n,g=m,c=1,n=p
तथा तथा pos=i
आदित्यासः आदित्य pos=n,g=m,c=1,n=p
वसवो वसु pos=n,g=m,c=1,n=p
अथ अथ pos=i
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
अपि अपि pos=i
योग योग pos=n,comp=y
ऐश्वर्येन ऐश्वर्य pos=n,g=n,c=3,n=s
संयुक्ता संयुज् pos=va,g=m,c=1,n=p,f=part
धारयन्ति धारय् pos=v,p=3,n=p,l=lat
प्रजा प्रजा pos=n,g=f,c=2,n=p
इमाः इदम् pos=n,g=f,c=2,n=p