Original

सम्यगाहारयोगाच्च सम्यक्चाध्ययनागमात् ।सम्यक्कर्मोपसंन्यासात्सम्यक्चित्तनिरोधनात् ।एवं कर्माणि कुर्वन्ति संसारविजिगीषवः ॥ ७५ ॥

Segmented

सम्यग् आहार-योगात् च सम्यक् च अध्ययन-आगमात् सम्यक् कर्म-उपसंन्यासात् सम्यक् चित्त-निरोधनात् एवम् कर्माणि कुर्वन्ति संसार-विजिगीषवः

Analysis

Word Lemma Parse
सम्यग् सम्यक् pos=i
आहार आहार pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s
pos=i
सम्यक् सम्यक् pos=i
pos=i
अध्ययन अध्ययन pos=n,comp=y
आगमात् आगम pos=n,g=m,c=5,n=s
सम्यक् सम्यक् pos=i
कर्म कर्मन् pos=n,comp=y
उपसंन्यासात् उपसंन्यास pos=n,g=m,c=5,n=s
सम्यक् सम्यक् pos=i
चित्त चित्त pos=n,comp=y
निरोधनात् निरोधन pos=n,g=n,c=5,n=s
एवम् एवम् pos=i
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
संसार संसार pos=n,comp=y
विजिगीषवः विजिगीषु pos=a,g=m,c=1,n=p