Original

सम्यक्संकल्पसंबन्धात्सम्यक्चेन्द्रियनिग्रहात् ।सम्यग्व्रतविशेषाच्च सम्यक्च गुरुसेवनात् ॥ ७४ ॥

Segmented

सम्यक् संकल्प-संबन्धात् सम्यक् च इन्द्रिय-निग्रहात् सम्यग् व्रत-विशेषतः च सम्यक् च गुरु-सेवनात्

Analysis

Word Lemma Parse
सम्यक् सम्यक् pos=i
संकल्प संकल्प pos=n,comp=y
संबन्धात् सम्बन्ध pos=n,g=m,c=5,n=s
सम्यक् सम्यक् pos=i
pos=i
इन्द्रिय इन्द्रिय pos=n,comp=y
निग्रहात् निग्रह pos=n,g=m,c=5,n=s
सम्यग् सम्यक् pos=i
व्रत व्रत pos=n,comp=y
विशेषतः विशेष pos=n,g=m,c=5,n=s
pos=i
सम्यक् सम्यक् pos=i
pos=i
गुरु गुरु pos=n,comp=y
सेवनात् सेवन pos=n,g=n,c=5,n=s