Original

उत्तरो देवयानस्तु सद्भिराचरितः सदा ।अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत् ॥ ७३ ॥

Segmented

उत्तरो देव-यानः तु सद्भिः आचरितः सदा अष्टाङ्गेन एव मार्गेण विशुद्ध-आत्मा समाचरेत्

Analysis

Word Lemma Parse
उत्तरो उत्तर pos=a,g=m,c=1,n=s
देव देव pos=n,comp=y
यानः यान pos=n,g=m,c=1,n=s
तु तु pos=i
सद्भिः अस् pos=va,g=m,c=3,n=p,f=part
आचरितः आचर् pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i
अष्टाङ्गेन अष्टाङ्ग pos=a,g=m,c=3,n=s
एव एव pos=i
मार्गेण मार्ग pos=n,g=m,c=3,n=s
विशुद्ध विशुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin