Original

तत्र पूर्वश्चतुर्वर्गः पितृयानपथे स्थितः ।कर्तव्यमिति यत्कार्यं नाभिमानात्समाचरेत् ॥ ७२ ॥

Segmented

तत्र पूर्वः चतुर्वर्गः पितृ-यान-पथे स्थितः कर्तव्यम् इति यत् कार्यम् न अभिमानात् समाचरेत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
पूर्वः पूर्व pos=n,g=m,c=1,n=s
चतुर्वर्गः चतुर्वर्ग pos=n,g=m,c=1,n=s
पितृ पितृ pos=n,comp=y
यान यान pos=n,comp=y
पथे पथ pos=n,g=m,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
यत् यद् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
pos=i
अभिमानात् अभिमान pos=n,g=m,c=5,n=s
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin