Original

यदिदं वेदवचनं कुरु कर्म त्यजेति च ।तस्माद्धर्मानिमान्सर्वान्नाभिमानात्समाचरेत् ॥ ७० ॥

Segmented

यद् इदम् वेद-वचनम् कुरु कर्म त्यज इति च तस्माद् धर्मान् इमान् सर्वान् न अभिमानात् समाचरेत्

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
वेद वेद pos=n,comp=y
वचनम् वचन pos=n,g=n,c=1,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
कर्म कर्मन् pos=n,g=n,c=2,n=s
त्यज त्यज् pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
तस्माद् तद् pos=n,g=n,c=5,n=s
धर्मान् धर्म pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
अभिमानात् अभिमान pos=n,g=m,c=5,n=s
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin