Original

युधिष्ठिर उवाच ।ममापि परमा भक्तिर्ब्राह्मणेषु सदा द्विजाः ।सहायविपरिभ्रंशस्त्वयं सादयतीव माम् ॥ ७ ॥

Segmented

युधिष्ठिर उवाच मे अपि परमा भक्तिः ब्राह्मणेषु सदा द्विजाः सहाय-विपरिभ्रंशः त्व् अयम् सादयति इव माम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
परमा परम pos=a,g=f,c=1,n=s
भक्तिः भक्ति pos=n,g=f,c=1,n=s
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
सदा सदा pos=i
द्विजाः द्विज pos=n,g=m,c=8,n=p
सहाय सहाय pos=n,comp=y
विपरिभ्रंशः विपरिभ्रंश pos=n,g=m,c=1,n=s
त्व् तु pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
सादयति सादय् pos=v,p=3,n=s,l=lat
इव इव pos=i
माम् मद् pos=n,g=,c=2,n=s