Original

अबुधानां गतिस्त्वेषा बुधानामपि मे शृणु ।ये धर्मे श्रेयसि रता विमोक्षरतयो जनाः ॥ ६९ ॥

Segmented

अबुधानाम् गतिस् तु एषा बुधानाम् अपि मे शृणु ये धर्मे श्रेयसि रता विमोक्ष-रति जनाः

Analysis

Word Lemma Parse
अबुधानाम् अबुध pos=a,g=m,c=6,n=p
गतिस् गति pos=n,g=f,c=1,n=s
तु तु pos=i
एषा एतद् pos=n,g=f,c=1,n=s
बुधानाम् बुध pos=n,g=m,c=6,n=p
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
ये यद् pos=n,g=m,c=1,n=p
धर्मे धर्म pos=n,g=m,c=7,n=s
श्रेयसि श्रेयस् pos=a,g=m,c=7,n=s
रता रम् pos=va,g=m,c=1,n=p,f=part
विमोक्ष विमोक्ष pos=n,comp=y
रति रति pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p