Original

ब्रह्मादिषु तृणान्तेषु हूतेषु परिवर्तते ।जले भुवि तथाकाशे जायमानः पुनः पुनः ॥ ६८ ॥

Segmented

जले भुवि तथा आकाशे जायमानः पुनः पुनः

Analysis

Word Lemma Parse
जले जल pos=n,g=n,c=7,n=s
भुवि भू pos=n,g=f,c=7,n=s
तथा तथा pos=i
आकाशे आकाश pos=n,g=m,c=7,n=s
जायमानः जन् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i