Original

एवं पतति संसारे तासु तास्विह योनिषु ।अविद्याकर्मतृष्णाभिर्भ्राम्यमाणोऽथ चक्रवत् ॥ ६७ ॥

Segmented

एवम् पतति संसारे तासु तासु इह योनिषु अविद्या-कर्म-तृष्णाभिः भ्राम्यमाणो ऽथ चक्र-वत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
पतति पत् pos=v,p=3,n=s,l=lat
संसारे संसार pos=n,g=m,c=7,n=s
तासु तद् pos=n,g=f,c=7,n=p
तासु तद् pos=n,g=f,c=7,n=p
इह इह pos=i
योनिषु योनि pos=n,g=f,c=7,n=p
अविद्या अविद्या pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
तृष्णाभिः तृष्णा pos=n,g=f,c=3,n=p
भ्राम्यमाणो भ्रामय् pos=va,g=m,c=1,n=s,f=part
ऽथ अथ pos=i
चक्र चक्र pos=n,comp=y
वत् वत् pos=i