Original

ततो विहारैराहारैर्मोहितश्च विशां पते ।महामोहमुखे मग्नो नात्मानमवबुध्यते ॥ ६६ ॥

Segmented

ततो विहारैः आहारैः मोहितः च विशाम् पते महा-मोह-मुखे मग्नो न आत्मानम् अवबुध्यते

Analysis

Word Lemma Parse
ततो ततस् pos=i
विहारैः विहार pos=n,g=m,c=3,n=p
आहारैः आहार pos=n,g=m,c=3,n=p
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
मोह मोह pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
मग्नो मज्ज् pos=va,g=m,c=1,n=s,f=part
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अवबुध्यते अवबुध् pos=v,p=3,n=s,l=lat