Original

मनो यस्येन्द्रियग्रामविषयं प्रति चोदितम् ।तस्यौत्सुक्यं संभवति प्रवृत्तिश्चोपजायते ॥ ६४ ॥

Segmented

मनो यस्य इन्द्रिय-ग्राम-विषयम् प्रति चोदितम् तस्य औत्सुक्यम् सम्भवति प्रवृत्तिः च उपजायते

Analysis

Word Lemma Parse
मनो मनस् pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
इन्द्रिय इन्द्रिय pos=n,comp=y
ग्राम ग्राम pos=n,comp=y
विषयम् विषय pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
चोदितम् चोदय् pos=va,g=n,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
औत्सुक्यम् औत्सुक्य pos=n,g=n,c=1,n=s
सम्भवति सम्भू pos=v,p=3,n=s,l=lat
प्रवृत्तिः प्रवृत्ति pos=n,g=f,c=1,n=s
pos=i
उपजायते उपजन् pos=v,p=3,n=s,l=lat