Original

ह्रियते बुध्यमानोऽपि नरो हारिभिरिन्द्रियैः ।विमूढसंज्ञो दुष्टाश्वैरुद्भ्रान्तैरिव सारथिः ॥ ६२ ॥

Segmented

ह्रियते बुध्यमानो ऽपि नरो हारिभिः इन्द्रियैः विमूढ-सञ्ज्ञः दुष्ट-अश्वेभिः उद्भ्रान्तैः इव सारथिः

Analysis

Word Lemma Parse
ह्रियते हृ pos=v,p=3,n=s,l=lat
बुध्यमानो बुध् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
नरो नर pos=n,g=m,c=1,n=s
हारिभिः हारिन् pos=a,g=n,c=3,n=p
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
विमूढ विमुह् pos=va,comp=y,f=part
सञ्ज्ञः संज्ञा pos=n,g=m,c=1,n=s
दुष्ट दुष् pos=va,comp=y,f=part
अश्वेभिः अश्व pos=n,g=m,c=3,n=p
उद्भ्रान्तैः उद्भ्रम् pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
सारथिः सारथि pos=n,g=m,c=1,n=s