Original

शिश्नोदरकृतेऽप्राज्ञः करोति विघसं बहु ।मोहरागसमाक्रान्त इन्द्रियार्थवशानुगः ॥ ६१ ॥

Segmented

शिश्न-उदर-कृते ऽप्राज्ञः करोति विघसम् बहु मोह-राग-समाक्रान्तः इन्द्रियार्थ-वश-अनुगः

Analysis

Word Lemma Parse
शिश्न शिश्न pos=n,comp=y
उदर उदर pos=n,comp=y
कृते कृ pos=va,g=n,c=7,n=s,f=part
ऽप्राज्ञः अप्राज्ञ pos=a,g=m,c=1,n=s
करोति कृ pos=v,p=3,n=s,l=lat
विघसम् विघस pos=n,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
मोह मोह pos=n,comp=y
राग राग pos=n,comp=y
समाक्रान्तः समाक्रम् pos=va,g=m,c=1,n=s,f=part
इन्द्रियार्थ इन्द्रियार्थ pos=n,comp=y
वश वश pos=n,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s