Original

शौनक उवाच ।अहो बत महत्कष्टं विपरीतमिदं जगत् ।येनापत्रपते साधुरसाधुस्तेन तुष्यति ॥ ६० ॥

Segmented

शौनक उवाच अहो बत महत् कष्टम् विपरीतम् इदम् जगत् येन अपत्रपते साधुः असाधुस् तेन तुष्यति

Analysis

Word Lemma Parse
शौनक शौनक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहो अहो pos=i
बत बत pos=i
महत् महत् pos=a,g=n,c=1,n=s
कष्टम् कष्ट pos=a,g=n,c=1,n=s
विपरीतम् विपरीत pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
अपत्रपते अपत्रप् pos=v,p=3,n=s,l=lat
साधुः साधु pos=a,g=m,c=1,n=s
असाधुस् असाधु pos=a,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
तुष्यति तुष् pos=v,p=3,n=s,l=lat