Original

अनुकम्पां हि भक्तेषु दैवतान्यपि कुर्वते ।विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु ॥ ६ ॥

Segmented

अनुकम्पाम् हि भक्तेषु दैवतान्य् अपि कुर्वते विशेषतो ब्राह्मणेषु सदाचार-अवलम्बिन्

Analysis

Word Lemma Parse
अनुकम्पाम् अनुकम्पा pos=n,g=f,c=2,n=s
हि हि pos=i
भक्तेषु भक्त pos=n,g=m,c=7,n=p
दैवतान्य् दैवत pos=n,g=n,c=1,n=p
अपि अपि pos=i
कुर्वते कृ pos=v,p=3,n=p,l=lat
विशेषतो विशेषतः pos=i
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
सदाचार सदाचार pos=n,comp=y
अवलम्बिन् अवलम्बिन् pos=a,g=m,c=7,n=p