Original

एतां यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे ।तस्य धर्मं परं प्राहुः कथं वा विप्र मन्यसे ॥ ५९ ॥

Segmented

एताम् यो वर्तते वृत्तिम् वर्तमानो गृहाश्रमे तस्य धर्मम् परम् प्राहुः कथम् वा विप्र मन्यसे

Analysis

Word Lemma Parse
एताम् एतद् pos=n,g=f,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
वर्तमानो वृत् pos=va,g=m,c=1,n=s,f=part
गृहाश्रमे गृहाश्रम pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
कथम् कथम् pos=i
वा वा pos=i
विप्र विप्र pos=n,g=m,c=8,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat