Original

विघसाशी भवेत्तस्मान्नित्यं चामृतभोजनः ।विघसं भृत्यशेषं तु यज्ञशेषं तथामृतम् ॥ ५८ ॥

Segmented

विघस-आशी भवेत् तस्मान् नित्यम् च अमृत-भोजनः विघसम् भृत्य-शेषम् तु यज्ञ-शेषम् तथा अमृतम्

Analysis

Word Lemma Parse
विघस विघस pos=n,comp=y
आशी आशिन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तस्मान् तद् pos=n,g=n,c=5,n=s
नित्यम् नित्यम् pos=i
pos=i
अमृत अमृत pos=n,comp=y
भोजनः भोजन pos=n,g=m,c=1,n=s
विघसम् विघस pos=n,g=n,c=1,n=s
भृत्य भृत्य pos=n,comp=y
शेषम् शेष pos=n,g=n,c=1,n=s
तु तु pos=i
यज्ञ यज्ञ pos=n,comp=y
शेषम् शेष pos=n,g=n,c=1,n=s
तथा तथा pos=i
अमृतम् अमृत pos=n,g=n,c=1,n=s