Original

नात्मार्थं पाचयेदन्नं न वृथा घातयेत्पशून् ।न च तत्स्वयमश्नीयाद्विधिवद्यन्न निर्वपेत् ॥ ५६ ॥

Segmented

न आत्म-अर्थम् पाचयेद् अन्नम् न वृथा घातयेत् पशून् न च तत् स्वयम् अश्नीयाद् विधिवद् यन् न निर्वपेत्

Analysis

Word Lemma Parse
pos=i
आत्म आत्मन् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पाचयेद् पाचय् pos=v,p=3,n=s,l=vidhilin
अन्नम् अन्न pos=n,g=n,c=2,n=s
pos=i
वृथा वृथा pos=i
घातयेत् घातय् pos=v,p=3,n=s,l=vidhilin
पशून् पशु pos=n,g=m,c=2,n=p
pos=i
pos=i
तत् तद् pos=n,g=n,c=2,n=s
स्वयम् स्वयम् pos=i
अश्नीयाद् अश् pos=v,p=3,n=s,l=vidhilin
विधिवद् विधिवत् pos=i
यन् यत् pos=i
pos=i
निर्वपेत् निर्वप् pos=v,p=3,n=s,l=vidhilin