Original

चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् ।प्रत्युद्गम्याभिगमनं कुर्यान्न्यायेन चार्चनम् ॥ ५४ ॥

Segmented

चक्षुः दद्यान् मनो दद्याद् वाचम् दद्याच् च सूनृताम् प्रत्युद्गम्य अभिगमनम् कुर्यान् न्यायेन च अर्चनम्

Analysis

Word Lemma Parse
चक्षुः चक्षुस् pos=n,g=n,c=2,n=s
दद्यान् दा pos=v,p=3,n=s,l=vidhilin
मनो मनस् pos=n,g=n,c=2,n=s
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
वाचम् वाच् pos=n,g=f,c=2,n=s
दद्याच् दा pos=v,p=3,n=s,l=vidhilin
pos=i
सूनृताम् सूनृत pos=a,g=f,c=2,n=s
प्रत्युद्गम्य प्रत्युद्गम् pos=vi
अभिगमनम् अभिगमन pos=n,g=n,c=2,n=s
कुर्यान् कृ pos=v,p=3,n=s,l=vidhilin
न्यायेन न्याय pos=n,g=m,c=3,n=s
pos=i
अर्चनम् अर्चन pos=n,g=n,c=2,n=s