Original

देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम् ।तृषितस्य च पानीयं क्षुधितस्य च भोजनम् ॥ ५३ ॥

Segmented

देयम् आर्तस्य शयनम् स्थित-श्रान्तस्य च आसनम् तृषितस्य च पानीयम् क्षुधितस्य च भोजनम्

Analysis

Word Lemma Parse
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
आर्तस्य आर्त pos=a,g=m,c=6,n=s
शयनम् शयन pos=n,g=n,c=1,n=s
स्थित स्था pos=va,comp=y,f=part
श्रान्तस्य श्रम् pos=va,g=m,c=6,n=s,f=part
pos=i
आसनम् आसन pos=n,g=n,c=1,n=s
तृषितस्य तृषित pos=a,g=m,c=6,n=s
pos=i
पानीयम् पानीय pos=n,g=n,c=1,n=s
क्षुधितस्य क्षुध् pos=va,g=m,c=6,n=s,f=part
pos=i
भोजनम् भोजन pos=n,g=n,c=1,n=s