Original

तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता ।सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन ॥ ५२ ॥

Segmented

तृणानि भूमिः उदकम् वाक् चतुर्थी च सूनृता सताम् एतानि गेहेषु न उच्छिद्यन्ते कदाचन

Analysis

Word Lemma Parse
तृणानि तृण pos=n,g=n,c=1,n=p
भूमिः भूमि pos=n,g=f,c=1,n=s
उदकम् उदक pos=n,g=n,c=1,n=s
वाक् वाच् pos=n,g=f,c=1,n=s
चतुर्थी चतुर्थ pos=a,g=f,c=1,n=s
pos=i
सूनृता सूनृत pos=a,g=f,c=1,n=s
सताम् अस् pos=va,g=m,c=6,n=p,f=part
एतानि एतद् pos=n,g=n,c=1,n=p
गेहेषु गेह pos=n,g=n,c=7,n=p
pos=i
उच्छिद्यन्ते उच्छिद् pos=v,p=3,n=p,l=lat
कदाचन कदाचन pos=i