Original

ब्राह्मणा ऊचुः ।गतिर्या भवतां राजंस्तां वयं गन्तुमुद्यताः ।नार्हथास्मान्परित्यक्तुं भक्तान्सद्धर्मदर्शिनः ॥ ५ ॥

Segmented

ब्राह्मणा ऊचुः गतिः या भवताम् राजंस् ताम् वयम् गन्तुम् उद्यताः न अर्हथ अस्मान् परित्यक्तुम् भक्तान् सद्धर्म-दर्शिन्

Analysis

Word Lemma Parse
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
गतिः गति pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
भवताम् भवत् pos=a,g=m,c=6,n=p
राजंस् राजन् pos=n,g=m,c=8,n=s
ताम् तद् pos=n,g=f,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p
गन्तुम् गम् pos=vi
उद्यताः उद्यम् pos=va,g=m,c=1,n=p,f=part
pos=i
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat
अस्मान् मद् pos=n,g=m,c=2,n=p
परित्यक्तुम् परित्यज् pos=vi
भक्तान् भक्त pos=n,g=m,c=2,n=p
सद्धर्म सद्धर्म pos=n,comp=y
दर्शिन् दर्शिन् pos=a,g=m,c=2,n=p