Original

युधिष्ठिर उवाच ।नार्थोपभोगलिप्सार्थमियमर्थेप्सुता मम ।भरणार्थं तु विप्राणां ब्रह्मन्काङ्क्षे न लोभतः ॥ ४९ ॥

Segmented

युधिष्ठिर उवाच न अर्थ-उपभोग-लिप्सा अर्थम् इयम् अर्थ-ईप्सुता मम भरण-अर्थम् तु विप्राणाम् ब्रह्मन् काङ्क्षे न लोभतः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अर्थ अर्थ pos=n,comp=y
उपभोग उपभोग pos=n,comp=y
लिप्सा लिप्सा pos=n,g=f,c=1,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
अर्थ अर्थ pos=n,comp=y
ईप्सुता ईप्सुता pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
भरण भरण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तु तु pos=i
विप्राणाम् विप्र pos=n,g=m,c=6,n=p
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
काङ्क्षे काङ्क्ष् pos=v,p=1,n=s,l=lat
pos=i
लोभतः लोभ pos=n,g=m,c=5,n=s