Original

युधिष्ठिरैवमर्थेषु न स्पृहां कर्तुमर्हसि ।धर्मेण यदि ते कार्यं विमुक्तेच्छो भवार्थतः ॥ ४८ ॥

Segmented

युधिष्ठिरैः एवम् अर्थेषु न स्पृहाम् कर्तुम् अर्हसि धर्मेण यदि ते कार्यम् विमुक्त-इच्छः भव अर्थतस्

Analysis

Word Lemma Parse
युधिष्ठिरैः युधिष्ठिर pos=n,g=m,c=8,n=s
एवम् एवम् pos=i
अर्थेषु अर्थ pos=n,g=m,c=7,n=p
pos=i
स्पृहाम् स्पृहा pos=n,g=f,c=2,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
धर्मेण धर्म pos=n,g=m,c=3,n=s
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
विमुक्त विमुच् pos=va,comp=y,f=part
इच्छः इच्छा pos=n,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
अर्थतस् अर्थतस् pos=i