Original

अतश्च धर्मिभिः पुम्भिरनीहार्थः प्रशस्यते ।प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥ ४७ ॥

Segmented

अतः च धर्मिभिः पुंभिः अनीह-अर्थः प्रशस्यते प्रक्षालनात् हि पङ्कस्य दूराद् अस्पर्शनम् वरम्

Analysis

Word Lemma Parse
अतः अतस् pos=i
pos=i
धर्मिभिः धर्मिन् pos=a,g=m,c=3,n=p
पुंभिः पुंस् pos=n,g=m,c=3,n=p
अनीह अनीह pos=a,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat
प्रक्षालनात् प्रक्षालन pos=n,g=n,c=5,n=s
हि हि pos=i
पङ्कस्य पङ्क pos=n,g=m,c=6,n=s
दूराद् दूर pos=a,g=n,c=5,n=s
अस्पर्शनम् अस्पर्शन pos=n,g=n,c=1,n=s
वरम् वर pos=a,g=n,c=1,n=s