Original

त्यजेत संचयांस्तस्मात्तज्जं क्लेशं सहेत कः ।न हि संचयवान्कश्चिद्दृश्यते निरुपद्रवः ॥ ४६ ॥

Segmented

त्यजेत संचयांस् तस्मात् तज्जम् क्लेशम् सहेत कः न हि संचयवान् कश्चिद् दृश्यते निरुपद्रवः

Analysis

Word Lemma Parse
त्यजेत त्यज् pos=v,p=3,n=s,l=vidhilin
संचयांस् संचय pos=n,g=m,c=2,n=p
तस्मात् तद् pos=n,g=n,c=5,n=s
तज्जम् तज्ज pos=a,g=m,c=2,n=s
क्लेशम् क्लेश pos=n,g=m,c=2,n=s
सहेत सह् pos=v,p=3,n=s,l=vidhilin
कः pos=n,g=m,c=1,n=s
pos=i
हि हि pos=i
संचयवान् संचयवत् pos=a,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
निरुपद्रवः निरुपद्रव pos=a,g=m,c=1,n=s