Original

तस्मात्संतोषमेवेह धनं पश्यन्ति पण्डिताः ।अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः ।ऐश्वर्यं प्रियसंवासो गृध्येदेषु न पण्डितः ॥ ४५ ॥

Segmented

तस्मात् संतोषम् एव इह धनम् पश्यन्ति पण्डिताः अनित्यम् यौवनम् रूपम् जीवितम् द्रव्य-संचयः ऐश्वर्यम् प्रिय-संवासः गृध्येद् एषु न पण्डितः

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
संतोषम् संतोष pos=n,g=m,c=2,n=s
एव एव pos=i
इह इह pos=i
धनम् धन pos=n,g=n,c=2,n=s
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
पण्डिताः पण्डित pos=n,g=m,c=1,n=p
अनित्यम् अनित्य pos=a,g=n,c=1,n=s
यौवनम् यौवन pos=n,g=n,c=1,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
द्रव्य द्रव्य pos=n,comp=y
संचयः संचय pos=n,g=m,c=1,n=s
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=1,n=s
प्रिय प्रिय pos=a,comp=y
संवासः संवास pos=n,g=m,c=1,n=s
गृध्येद् गृध् pos=v,p=3,n=s,l=vidhilin
एषु इदम् pos=n,g=m,c=7,n=p
pos=i
पण्डितः पण्डित pos=n,g=m,c=1,n=s