Original

असंतोषपरा मूढाः संतोषं यान्ति पण्डिताः ।अन्तो नास्ति पिपासायाः संतोषः परमं सुखम् ॥ ४४ ॥

Segmented

असंतोष-परे मूढाः संतोषम् यान्ति पण्डिताः अन्तो न अस्ति पिपासायाः संतोषः परमम् सुखम्

Analysis

Word Lemma Parse
असंतोष असंतोष pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
मूढाः मुह् pos=va,g=m,c=1,n=p,f=part
संतोषम् संतोष pos=n,g=m,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
पण्डिताः पण्डित pos=n,g=m,c=1,n=p
अन्तो अन्त pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
पिपासायाः पिपासा pos=n,g=f,c=6,n=s
संतोषः संतोष pos=n,g=m,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s