Original

अर्था दुःखं परित्यक्तुं पालिताश्चापि तेऽसुखाः ।दुःखेन चाधिगम्यन्ते तेषां नाशं न चिन्तयेत् ॥ ४३ ॥

Segmented

अर्था दुःखम् परित्यक्तुम् पालिताः च अपि ते ऽसुखाः दुःखेन च अधिगम्यन्ते तेषाम् नाशम् न चिन्तयेत्

Analysis

Word Lemma Parse
अर्था अर्थ pos=n,g=m,c=1,n=p
दुःखम् दुःख pos=a,g=n,c=2,n=s
परित्यक्तुम् परित्यज् pos=vi
पालिताः पालय् pos=va,g=m,c=1,n=p,f=part
pos=i
अपि अपि pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽसुखाः असुख pos=a,g=m,c=1,n=p
दुःखेन दुःख pos=n,g=n,c=3,n=s
pos=i
अधिगम्यन्ते अधिगम् pos=v,p=3,n=p,l=lat
तेषाम् तद् pos=n,g=m,c=6,n=p
नाशम् नाश pos=n,g=m,c=2,n=s
pos=i
चिन्तयेत् चिन्तय् pos=v,p=3,n=s,l=vidhilin