Original

अर्थस्योपार्जने दुःखं पालने च क्षये तथा ।नाशे दुःखं व्यये दुःखं घ्नन्ति चैवार्थकारणात् ॥ ४२ ॥

Segmented

अर्थस्य उपार्जने दुःखम् पालने च क्षये तथा नाशे दुःखम् व्यये दुःखम् घ्नन्ति च एव अर्थ-कारणात्

Analysis

Word Lemma Parse
अर्थस्य अर्थ pos=n,g=m,c=6,n=s
उपार्जने उपार्जन pos=n,g=n,c=7,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
पालने पालन pos=n,g=n,c=7,n=s
pos=i
क्षये क्षय pos=n,g=m,c=7,n=s
तथा तथा pos=i
नाशे नाश pos=n,g=m,c=7,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
व्यये व्यय pos=n,g=m,c=7,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
pos=i
एव एव pos=i
अर्थ अर्थ pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s