Original

कार्पण्यं दर्पमानौ च भयमुद्वेग एव च ।अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम् ॥ ४१ ॥

Segmented

कार्पण्यम् दर्प-मानौ च भयम् उद्वेग एव च अर्थ-जानि विदुः प्राज्ञा दुःखान्य् एतानि देहिनाम्

Analysis

Word Lemma Parse
कार्पण्यम् कार्पण्य pos=n,g=n,c=1,n=s
दर्प दर्प pos=n,comp=y
मानौ मान pos=n,g=m,c=1,n=d
pos=i
भयम् भय pos=n,g=n,c=1,n=s
उद्वेग उद्वेग pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
अर्थ अर्थ pos=n,comp=y
जानि pos=a,g=n,c=2,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
प्राज्ञा प्राज्ञ pos=a,g=m,c=1,n=p
दुःखान्य् दुःख pos=n,g=n,c=2,n=p
एतानि एतद् pos=n,g=n,c=2,n=p
देहिनाम् देहिन् pos=n,g=m,c=6,n=p