Original

अर्थ एव हि केषांचिदनर्थो भविता नृणाम् ।अर्थश्रेयसि चासक्तो न श्रेयो विन्दते नरः ।तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः ॥ ४० ॥

Segmented

अर्थ एव हि केषांचिद् अनर्थो भविता नृणाम् अर्थ-श्रेयसि च आसक्तः न श्रेयो विन्दते नरः तस्माद् अर्थ-आगमाः सर्वे मनः-मोह-विवर्धनाः

Analysis

Word Lemma Parse
अर्थ अर्थ pos=n,g=m,c=1,n=s
एव एव pos=i
हि हि pos=i
केषांचिद् कश्चित् pos=n,g=m,c=6,n=p
अनर्थो अनर्थ pos=a,g=m,c=1,n=s
भविता भवितृ pos=a,g=m,c=1,n=s
नृणाम् नृ pos=n,g=,c=6,n=p
अर्थ अर्थ pos=n,comp=y
श्रेयसि श्रेयस् pos=n,g=n,c=7,n=s
pos=i
आसक्तः आसञ्ज् pos=va,g=m,c=1,n=s,f=part
pos=i
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
विन्दते विद् pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
अर्थ अर्थ pos=n,comp=y
आगमाः आगम pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मनः मनस् pos=n,comp=y
मोह मोह pos=n,comp=y
विवर्धनाः विवर्धन pos=a,g=m,c=1,n=p