Original

ब्राह्मणानां परिक्लेशो दैवतान्यपि सादयेत् ।किं पुनर्मामितो विप्रा निवर्तध्वं यथेष्टतः ॥ ४ ॥

Segmented

ब्राह्मणानाम् परिक्लेशो दैवतानि अपि सादयेत् किम् पुनः माम् इतो विप्रा निवर्तध्वम् यथेष्टतः

Analysis

Word Lemma Parse
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
परिक्लेशो परिक्लेश pos=n,g=m,c=1,n=s
दैवतानि दैवत pos=n,g=n,c=2,n=p
अपि अपि pos=i
सादयेत् सादय् pos=v,p=3,n=s,l=vidhilin
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
माम् मद् pos=n,g=,c=2,n=s
इतो इतस् pos=i
विप्रा विप्र pos=n,g=m,c=8,n=p
निवर्तध्वम् निवृत् pos=v,p=2,n=p,l=lot
यथेष्टतः यथेष्ट pos=a,g=,c=5,n=s