Original

यथा ह्यामिषमाकाशे पक्षिभिः श्वापदैर्भुवि ।भक्ष्यते सलिले मत्स्यैस्तथा सर्वेण वित्तवान् ॥ ३९ ॥

Segmented

यथा ह्य् आमिषम् आकाशे पक्षिभिः श्वापदैः भुवि भक्ष्यते सलिले मत्स्यैस् तथा सर्वेण वित्तवान्

Analysis

Word Lemma Parse
यथा यथा pos=i
ह्य् हि pos=i
आमिषम् आमिष pos=n,g=n,c=1,n=s
आकाशे आकाश pos=n,g=n,c=7,n=s
पक्षिभिः पक्षिन् pos=n,g=m,c=3,n=p
श्वापदैः श्वापद pos=n,g=m,c=3,n=p
भुवि भू pos=n,g=f,c=7,n=s
भक्ष्यते भक्षय् pos=v,p=3,n=s,l=lat
सलिले सलिल pos=n,g=n,c=7,n=s
मत्स्यैस् मत्स्य pos=n,g=m,c=3,n=p
तथा तथा pos=i
सर्वेण सर्व pos=n,g=m,c=3,n=s
वित्तवान् वित्तवत् pos=a,g=m,c=1,n=s