Original

राजतः सलिलादग्नेश्चोरतः स्वजनादपि ।भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव ॥ ३८ ॥

Segmented

राजतः सलिलाद् अग्नेः चोरतः स्व-जनात् अपि भयम् अर्थवताम् नित्यम् मृत्योः प्राणभृताम् इव

Analysis

Word Lemma Parse
राजतः राजन् pos=n,g=m,c=5,n=s
सलिलाद् सलिल pos=n,g=n,c=5,n=s
अग्नेः अग्नि pos=n,g=m,c=5,n=s
चोरतः चोर pos=n,g=m,c=5,n=s
स्व स्व pos=a,comp=y
जनात् जन pos=n,g=m,c=5,n=s
अपि अपि pos=i
भयम् भय pos=n,g=n,c=1,n=s
अर्थवताम् अर्थवत् pos=a,g=m,c=6,n=p
नित्यम् नित्य pos=a,g=n,c=1,n=s
मृत्योः मृत्यु pos=n,g=m,c=5,n=s
प्राणभृताम् प्राणभृत् pos=a,g=m,c=6,n=p
इव इव pos=i