Original

अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम् ।विनाशयति संभूता अयोनिज इवानलः ॥ ३६ ॥

Segmented

अनाद्यन्ता तु सा तृष्णा अन्तः देह-गता नृणाम् विनाशयति सम्भूता अयोनिज इव अनलः

Analysis

Word Lemma Parse
अनाद्यन्ता अनाद्यन्त pos=a,g=f,c=1,n=s
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s
तृष्णा तृष्णा pos=n,g=f,c=1,n=s
अन्तः अन्तर् pos=i
देह देह pos=n,comp=y
गता गम् pos=va,g=f,c=1,n=s,f=part
नृणाम् नृ pos=n,g=,c=6,n=p
विनाशयति विनाशय् pos=v,p=3,n=s,l=lat
सम्भूता सम्भू pos=va,g=f,c=1,n=s,f=part
अयोनिज अयोनिज pos=a,g=m,c=1,n=s
इव इव pos=i
अनलः अनल pos=n,g=m,c=1,n=s