Original

रागाभिभूतः पुरुषः कामेन परिकृष्यते ।इच्छा संजायते तस्य ततस्तृष्णा प्रवर्तते ॥ ३३ ॥

Segmented

राग-अभिभूतः पुरुषः कामेन परिकृष्यते इच्छा संजायते तस्य ततस् तृष्णा प्रवर्तते

Analysis

Word Lemma Parse
राग राग pos=n,comp=y
अभिभूतः अभिभू pos=va,g=m,c=1,n=s,f=part
पुरुषः पुरुष pos=n,g=m,c=1,n=s
कामेन काम pos=n,g=m,c=3,n=s
परिकृष्यते परिकृष् pos=v,p=3,n=s,l=lat
इच्छा इच्छा pos=n,g=f,c=1,n=s
संजायते संजन् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
ततस् ततस् pos=i
तृष्णा तृष्णा pos=n,g=f,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat