Original

ज्ञानान्वितेषु मुख्येषु शास्त्रज्ञेषु कृतात्मसु ।न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम् ॥ ३२ ॥

Segmented

ज्ञान-अन्वितेषु मुख्येषु शास्त्र-ज्ञेषु कृतात्मसु न तेषु सज्जते स्नेहः पद्म-पत्त्रेषु इव उदकम्

Analysis

Word Lemma Parse
ज्ञान ज्ञान pos=n,comp=y
अन्वितेषु अन्वित pos=a,g=m,c=7,n=p
मुख्येषु मुख्य pos=a,g=m,c=7,n=p
शास्त्र शास्त्र pos=n,comp=y
ज्ञेषु ज्ञ pos=a,g=m,c=7,n=p
कृतात्मसु कृतात्मन् pos=a,g=m,c=7,n=p
pos=i
तेषु तद् pos=n,g=m,c=7,n=p
सज्जते सञ्ज् pos=v,p=3,n=s,l=lat
स्नेहः स्नेह pos=n,g=m,c=1,n=s
पद्म पद्म pos=n,comp=y
पत्त्रेषु पत्त्र pos=n,g=m,c=7,n=p
इव इव pos=i
उदकम् उदक pos=n,g=n,c=1,n=s