Original

तस्मात्स्नेहं स्वपक्षेभ्यो मित्रेभ्यो धनसंचयात् ।स्वशरीरसमुत्थं तु ज्ञानेन विनिवर्तयेत् ॥ ३१ ॥

Segmented

तस्मात् स्नेहम् स्व-पक्षेभ्यः मित्रेभ्यो धन-संचयात् स्व-शरीर-समुत्थम् तु ज्ञानेन विनिवर्तयेत्

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
स्नेहम् स्नेह pos=n,g=m,c=2,n=s
स्व स्व pos=a,comp=y
पक्षेभ्यः पक्ष pos=n,g=m,c=4,n=p
मित्रेभ्यो मित्र pos=n,g=m,c=4,n=p
धन धन pos=n,comp=y
संचयात् संचय pos=n,g=m,c=5,n=s
स्व स्व pos=a,comp=y
शरीर शरीर pos=n,comp=y
समुत्थम् समुत्थ pos=a,g=n,c=2,n=s
तु तु pos=i
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
विनिवर्तयेत् विनिवर्तय् pos=v,p=3,n=s,l=vidhilin