Original

वनं च दोषबहुलं बहुव्यालसरीसृपम् ।परिक्लेशश्च वो मन्ये ध्रुवं तत्र भविष्यति ॥ ३ ॥

Segmented

वनम् च दोष-बहुलम् बहु-व्याल-सरीसृपम् परिक्लेशः च वो मन्ये ध्रुवम् तत्र भविष्यति

Analysis

Word Lemma Parse
वनम् वन pos=n,g=n,c=1,n=s
pos=i
दोष दोष pos=n,comp=y
बहुलम् बहुल pos=a,g=n,c=1,n=s
बहु बहु pos=a,comp=y
व्याल व्याल pos=n,comp=y
सरीसृपम् सरीसृप pos=n,g=n,c=1,n=s
परिक्लेशः परिक्लेश pos=n,g=m,c=1,n=s
pos=i
वो त्वद् pos=n,g=,c=2,n=p
मन्ये मन् pos=v,p=1,n=s,l=lat
ध्रुवम् ध्रुवम् pos=i
तत्र तत्र pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt