Original

स्नेहात्करणरागश्च प्रजज्ञे वैषयस्तथा ।अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः ॥ २८ ॥

Segmented

स्नेहात् करण-रागः च प्रजज्ञे वैषयस् तथा अश्रेयस्काव् उभाव् एतौ पूर्वस् तत्र गुरुः स्मृतः

Analysis

Word Lemma Parse
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
करण करण pos=n,comp=y
रागः राग pos=n,g=m,c=1,n=s
pos=i
प्रजज्ञे प्रजन् pos=v,p=3,n=s,l=lit
वैषयस् वैषय pos=a,g=m,c=1,n=s
तथा तथा pos=i
अश्रेयस्काव् अश्रेयस्क pos=a,g=m,c=1,n=d
उभाव् उभ् pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
पूर्वस् पूर्व pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
गुरुः गुरु pos=a,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part