Original

स्नेहमूलानि दुःखानि स्नेहजानि भयानि च ।शोकहर्षौ तथायासः सर्वं स्नेहात्प्रवर्तते ॥ २७ ॥

Segmented

स्नेह-मूलानि दुःखानि स्नेह-जानि भयानि च शोक-हर्षौ तथा आयासः सर्वम् स्नेहात् प्रवर्तते

Analysis

Word Lemma Parse
स्नेह स्नेह pos=n,comp=y
मूलानि मूल pos=n,g=n,c=1,n=p
दुःखानि दुःख pos=n,g=n,c=1,n=p
स्नेह स्नेह pos=n,comp=y
जानि pos=a,g=n,c=1,n=p
भयानि भय pos=n,g=n,c=1,n=p
pos=i
शोक शोक pos=n,comp=y
हर्षौ हर्ष pos=n,g=m,c=1,n=d
तथा तथा pos=i
आयासः आयास pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat