Original

मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते ।स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च ॥ २६ ॥

Segmented

मनसो दुःख-मूलम् तु स्नेह इत्य् उपलभ्यते स्नेहात् तु सज्जते जन्तुः दुःख-योगम् उपैति च

Analysis

Word Lemma Parse
मनसो मनस् pos=n,g=n,c=6,n=s
दुःख दुःख pos=n,comp=y
मूलम् मूल pos=n,g=n,c=1,n=s
तु तु pos=i
स्नेह स्नेह pos=n,g=m,c=1,n=s
इत्य् इति pos=i
उपलभ्यते उपलभ् pos=v,p=3,n=s,l=lat
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
तु तु pos=i
सज्जते सञ्ज् pos=v,p=3,n=s,l=lat
जन्तुः जन्तु pos=n,g=m,c=1,n=s
दुःख दुःख pos=n,comp=y
योगम् योग pos=n,g=m,c=2,n=s
उपैति उपे pos=v,p=3,n=s,l=lat
pos=i