Original

मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना ।प्रशान्ते मानसे दुःखे शारीरमुपशाम्यति ॥ २५ ॥

Segmented

मानसम् शमयेत् तस्माज् ज्ञानेन अग्निम् इव अम्बुना प्रशान्ते मानसे दुःखे शारीरम् उपशाम्यति

Analysis

Word Lemma Parse
मानसम् मानस pos=a,g=m,c=2,n=s
शमयेत् शमय् pos=v,p=3,n=s,l=vidhilin
तस्माज् तद् pos=n,g=n,c=5,n=s
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
इव इव pos=i
अम्बुना अम्बु pos=n,g=n,c=3,n=s
प्रशान्ते प्रशम् pos=va,g=n,c=7,n=s,f=part
मानसे मानस pos=a,g=n,c=7,n=s
दुःखे दुःख pos=n,g=n,c=7,n=s
शारीरम् शारीर pos=a,g=n,c=1,n=s
उपशाम्यति उपशम् pos=v,p=3,n=s,l=lat